वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: सुकक्ष आङ्गिरसः छन्द: गायत्री स्वर: षड्जः काण्ड:

त्व꣡ꣳ हि वृ꣢꣯त्रहन्नेषां पा꣣ता꣡ सोमा꣢꣯ना꣣म꣡सि꣢ । उ꣡प꣢ नो꣣ ह꣡रि꣢भिः सु꣣त꣢म् ॥१७९२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वꣳ हि वृत्रहन्नेषां पाता सोमानामसि । उप नो हरिभिः सुतम् ॥१७९२॥

मन्त्र उच्चारण
पद पाठ

त्वम् । हि । वृ꣣त्रहन् । वृत्र । हन् । एषाम् । पाता꣢ । सो꣡मा꣢꣯नाम् । अ꣡सि꣢꣯ । उ꣡प꣢꣯ । नः꣣ । ह꣡रि꣢꣯भिः । सु꣣त꣢म् ॥१७९२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1792 | (कौथोम) 9 » 1 » 10 » 3 | (रानायाणीय) 20 » 3 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में पुनः जीवात्मा को कहते हैं।

पदार्थान्वयभाषाः -

हे (वृत्रहन्) काम, क्रोध आदि छह रिपुओं के और योगमार्ग में आये हुए विघ्नों के विनाशक जीवात्मन् ! (त्वं हि) तू निश्चय ही (एषाम्) इन (सोमानाम्) ज्ञान-रसों और कर्म-रसों का (पाता) पान करनेवाला (असि) है। (नः) हमारे (हरिभिः) मनसहित ज्ञानेन्द्रियों और कर्मेन्द्रियों से (सुतम्) उत्पन्न किये गये ज्ञान और कर्म को (उप) समीपता से प्राप्त कर ॥३॥

भावार्थभाषाः -

जीवात्मा को योग्य है कि वह शुभ ज्ञान और कर्म का सम्पादन करके योग की विधि से परमात्मा के साक्षात्कार द्वारा मोक्ष प्राप्त करे ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनर्जीवात्मानमाह।

पदार्थान्वयभाषाः -

हे (वृत्रहन्) कामक्रोधादिषड्रिपूणां योगमार्गे समागतानां विघ्नानां वा हन्तः जीवात्मन् ! (त्वं हि) त्वं खलु (एषाम्) एतेषाम् (सोमानाम्) ज्ञानरसानां कर्मरसानां च (पाता) आस्वादयिता (असि) विद्यसे। (नः) अस्माकम् (हरिभिः) मनःसहितैर्ज्ञानेन्द्रियैः कर्मेन्द्रियैश्च (सुतम्) उत्पादितं ज्ञानं कर्म च (उप) उपप्राप्नुहि ॥३॥

भावार्थभाषाः -

जीवात्मा खलु शुभं ज्ञानं कर्म च सम्पाद्य योगविधिना परमात्मसाक्षात्कारेण निःश्रेयसं प्राप्तुमर्हति ॥३॥